Declension table of ?śmaśānagocarā

Deva

FeminineSingularDualPlural
Nominativeśmaśānagocarā śmaśānagocare śmaśānagocarāḥ
Vocativeśmaśānagocare śmaśānagocare śmaśānagocarāḥ
Accusativeśmaśānagocarām śmaśānagocare śmaśānagocarāḥ
Instrumentalśmaśānagocarayā śmaśānagocarābhyām śmaśānagocarābhiḥ
Dativeśmaśānagocarāyai śmaśānagocarābhyām śmaśānagocarābhyaḥ
Ablativeśmaśānagocarāyāḥ śmaśānagocarābhyām śmaśānagocarābhyaḥ
Genitiveśmaśānagocarāyāḥ śmaśānagocarayoḥ śmaśānagocarāṇām
Locativeśmaśānagocarāyām śmaśānagocarayoḥ śmaśānagocarāsu

Adverb -śmaśānagocaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria