Declension table of ?śmaśānacit

Deva

MasculineSingularDualPlural
Nominativeśmaśānacit śmaśānacitau śmaśānacitaḥ
Vocativeśmaśānacit śmaśānacitau śmaśānacitaḥ
Accusativeśmaśānacitam śmaśānacitau śmaśānacitaḥ
Instrumentalśmaśānacitā śmaśānacidbhyām śmaśānacidbhiḥ
Dativeśmaśānacite śmaśānacidbhyām śmaśānacidbhyaḥ
Ablativeśmaśānacitaḥ śmaśānacidbhyām śmaśānacidbhyaḥ
Genitiveśmaśānacitaḥ śmaśānacitoḥ śmaśānacitām
Locativeśmaśānaciti śmaśānacitoḥ śmaśānacitsu

Compound śmaśānacit -

Adverb -śmaśānacit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria