Declension table of ?śmaśānālayavāsin

Deva

MasculineSingularDualPlural
Nominativeśmaśānālayavāsī śmaśānālayavāsinau śmaśānālayavāsinaḥ
Vocativeśmaśānālayavāsin śmaśānālayavāsinau śmaśānālayavāsinaḥ
Accusativeśmaśānālayavāsinam śmaśānālayavāsinau śmaśānālayavāsinaḥ
Instrumentalśmaśānālayavāsinā śmaśānālayavāsibhyām śmaśānālayavāsibhiḥ
Dativeśmaśānālayavāsine śmaśānālayavāsibhyām śmaśānālayavāsibhyaḥ
Ablativeśmaśānālayavāsinaḥ śmaśānālayavāsibhyām śmaśānālayavāsibhyaḥ
Genitiveśmaśānālayavāsinaḥ śmaśānālayavāsinoḥ śmaśānālayavāsinām
Locativeśmaśānālayavāsini śmaśānālayavāsinoḥ śmaśānālayavāsiṣu

Compound śmaśānālayavāsi -

Adverb -śmaśānālayavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria