Declension table of ?ślokadvayavyākhyā

Deva

FeminineSingularDualPlural
Nominativeślokadvayavyākhyā ślokadvayavyākhye ślokadvayavyākhyāḥ
Vocativeślokadvayavyākhye ślokadvayavyākhye ślokadvayavyākhyāḥ
Accusativeślokadvayavyākhyām ślokadvayavyākhye ślokadvayavyākhyāḥ
Instrumentalślokadvayavyākhyayā ślokadvayavyākhyābhyām ślokadvayavyākhyābhiḥ
Dativeślokadvayavyākhyāyai ślokadvayavyākhyābhyām ślokadvayavyākhyābhyaḥ
Ablativeślokadvayavyākhyāyāḥ ślokadvayavyākhyābhyām ślokadvayavyākhyābhyaḥ
Genitiveślokadvayavyākhyāyāḥ ślokadvayavyākhyayoḥ ślokadvayavyākhyānām
Locativeślokadvayavyākhyāyām ślokadvayavyākhyayoḥ ślokadvayavyākhyāsu

Adverb -ślokadvayavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria