Declension table of ?ślokabhū

Deva

MasculineSingularDualPlural
Nominativeślokabhūḥ ślokabhuvau ślokabhuvaḥ
Vocativeślokabhūḥ ślokabhu ślokabhuvau ślokabhuvaḥ
Accusativeślokabhuvam ślokabhuvau ślokabhuvaḥ
Instrumentalślokabhuvā ślokabhūbhyām ślokabhūbhiḥ
Dativeślokabhuvai ślokabhuve ślokabhūbhyām ślokabhūbhyaḥ
Ablativeślokabhuvāḥ ślokabhuvaḥ ślokabhūbhyām ślokabhūbhyaḥ
Genitiveślokabhuvāḥ ślokabhuvaḥ ślokabhuvoḥ ślokabhūnām ślokabhuvām
Locativeślokabhuvi ślokabhuvām ślokabhuvoḥ ślokabhūṣu

Compound ślokabhū -

Adverb -ślokabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria