Declension table of ?ślokābhinayana

Deva

NeuterSingularDualPlural
Nominativeślokābhinayanam ślokābhinayane ślokābhinayanāni
Vocativeślokābhinayana ślokābhinayane ślokābhinayanāni
Accusativeślokābhinayanam ślokābhinayane ślokābhinayanāni
Instrumentalślokābhinayanena ślokābhinayanābhyām ślokābhinayanaiḥ
Dativeślokābhinayanāya ślokābhinayanābhyām ślokābhinayanebhyaḥ
Ablativeślokābhinayanāt ślokābhinayanābhyām ślokābhinayanebhyaḥ
Genitiveślokābhinayanasya ślokābhinayanayoḥ ślokābhinayanānām
Locativeślokābhinayane ślokābhinayanayoḥ ślokābhinayaneṣu

Compound ślokābhinayana -

Adverb -ślokābhinayanam -ślokābhinayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria