Declension table of ?śliṣṭi

Deva

FeminineSingularDualPlural
Nominativeśliṣṭiḥ śliṣṭī śliṣṭayaḥ
Vocativeśliṣṭe śliṣṭī śliṣṭayaḥ
Accusativeśliṣṭim śliṣṭī śliṣṭīḥ
Instrumentalśliṣṭyā śliṣṭibhyām śliṣṭibhiḥ
Dativeśliṣṭyai śliṣṭaye śliṣṭibhyām śliṣṭibhyaḥ
Ablativeśliṣṭyāḥ śliṣṭeḥ śliṣṭibhyām śliṣṭibhyaḥ
Genitiveśliṣṭyāḥ śliṣṭeḥ śliṣṭyoḥ śliṣṭīnām
Locativeśliṣṭyām śliṣṭau śliṣṭyoḥ śliṣṭiṣu

Compound śliṣṭi -

Adverb -śliṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria