Declension table of ?śliṣṭavartman

Deva

NeuterSingularDualPlural
Nominativeśliṣṭavartma śliṣṭavartmanī śliṣṭavartmāni
Vocativeśliṣṭavartman śliṣṭavartma śliṣṭavartmanī śliṣṭavartmāni
Accusativeśliṣṭavartma śliṣṭavartmanī śliṣṭavartmāni
Instrumentalśliṣṭavartmanā śliṣṭavartmabhyām śliṣṭavartmabhiḥ
Dativeśliṣṭavartmane śliṣṭavartmabhyām śliṣṭavartmabhyaḥ
Ablativeśliṣṭavartmanaḥ śliṣṭavartmabhyām śliṣṭavartmabhyaḥ
Genitiveśliṣṭavartmanaḥ śliṣṭavartmanoḥ śliṣṭavartmanām
Locativeśliṣṭavartmani śliṣṭavartmanoḥ śliṣṭavartmasu

Compound śliṣṭavartma -

Adverb -śliṣṭavartma -śliṣṭavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria