Declension table of ?śliṣṭarūpaka

Deva

NeuterSingularDualPlural
Nominativeśliṣṭarūpakam śliṣṭarūpake śliṣṭarūpakāṇi
Vocativeśliṣṭarūpaka śliṣṭarūpake śliṣṭarūpakāṇi
Accusativeśliṣṭarūpakam śliṣṭarūpake śliṣṭarūpakāṇi
Instrumentalśliṣṭarūpakeṇa śliṣṭarūpakābhyām śliṣṭarūpakaiḥ
Dativeśliṣṭarūpakāya śliṣṭarūpakābhyām śliṣṭarūpakebhyaḥ
Ablativeśliṣṭarūpakāt śliṣṭarūpakābhyām śliṣṭarūpakebhyaḥ
Genitiveśliṣṭarūpakasya śliṣṭarūpakayoḥ śliṣṭarūpakāṇām
Locativeśliṣṭarūpake śliṣṭarūpakayoḥ śliṣṭarūpakeṣu

Compound śliṣṭarūpaka -

Adverb -śliṣṭarūpakam -śliṣṭarūpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria