Declension table of ?śliṣṭārthadīpaka

Deva

NeuterSingularDualPlural
Nominativeśliṣṭārthadīpakam śliṣṭārthadīpake śliṣṭārthadīpakāni
Vocativeśliṣṭārthadīpaka śliṣṭārthadīpake śliṣṭārthadīpakāni
Accusativeśliṣṭārthadīpakam śliṣṭārthadīpake śliṣṭārthadīpakāni
Instrumentalśliṣṭārthadīpakena śliṣṭārthadīpakābhyām śliṣṭārthadīpakaiḥ
Dativeśliṣṭārthadīpakāya śliṣṭārthadīpakābhyām śliṣṭārthadīpakebhyaḥ
Ablativeśliṣṭārthadīpakāt śliṣṭārthadīpakābhyām śliṣṭārthadīpakebhyaḥ
Genitiveśliṣṭārthadīpakasya śliṣṭārthadīpakayoḥ śliṣṭārthadīpakānām
Locativeśliṣṭārthadīpake śliṣṭārthadīpakayoḥ śliṣṭārthadīpakeṣu

Compound śliṣṭārthadīpaka -

Adverb -śliṣṭārthadīpakam -śliṣṭārthadīpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria