Declension table of ?śliṣṭākṣepa

Deva

MasculineSingularDualPlural
Nominativeśliṣṭākṣepaḥ śliṣṭākṣepau śliṣṭākṣepāḥ
Vocativeśliṣṭākṣepa śliṣṭākṣepau śliṣṭākṣepāḥ
Accusativeśliṣṭākṣepam śliṣṭākṣepau śliṣṭākṣepān
Instrumentalśliṣṭākṣepeṇa śliṣṭākṣepābhyām śliṣṭākṣepaiḥ śliṣṭākṣepebhiḥ
Dativeśliṣṭākṣepāya śliṣṭākṣepābhyām śliṣṭākṣepebhyaḥ
Ablativeśliṣṭākṣepāt śliṣṭākṣepābhyām śliṣṭākṣepebhyaḥ
Genitiveśliṣṭākṣepasya śliṣṭākṣepayoḥ śliṣṭākṣepāṇām
Locativeśliṣṭākṣepe śliṣṭākṣepayoḥ śliṣṭākṣepeṣu

Compound śliṣṭākṣepa -

Adverb -śliṣṭākṣepam -śliṣṭākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria