Declension table of ?śleṣmin

Deva

MasculineSingularDualPlural
Nominativeśleṣmī śleṣmiṇau śleṣmiṇaḥ
Vocativeśleṣmin śleṣmiṇau śleṣmiṇaḥ
Accusativeśleṣmiṇam śleṣmiṇau śleṣmiṇaḥ
Instrumentalśleṣmiṇā śleṣmibhyām śleṣmibhiḥ
Dativeśleṣmiṇe śleṣmibhyām śleṣmibhyaḥ
Ablativeśleṣmiṇaḥ śleṣmibhyām śleṣmibhyaḥ
Genitiveśleṣmiṇaḥ śleṣmiṇoḥ śleṣmiṇām
Locativeśleṣmiṇi śleṣmiṇoḥ śleṣmiṣu

Compound śleṣmi -

Adverb -śleṣmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria