Declension table of ?śleṣmaśopha

Deva

MasculineSingularDualPlural
Nominativeśleṣmaśophaḥ śleṣmaśophau śleṣmaśophāḥ
Vocativeśleṣmaśopha śleṣmaśophau śleṣmaśophāḥ
Accusativeśleṣmaśopham śleṣmaśophau śleṣmaśophān
Instrumentalśleṣmaśophena śleṣmaśophābhyām śleṣmaśophaiḥ śleṣmaśophebhiḥ
Dativeśleṣmaśophāya śleṣmaśophābhyām śleṣmaśophebhyaḥ
Ablativeśleṣmaśophāt śleṣmaśophābhyām śleṣmaśophebhyaḥ
Genitiveśleṣmaśophasya śleṣmaśophayoḥ śleṣmaśophānām
Locativeśleṣmaśophe śleṣmaśophayoḥ śleṣmaśopheṣu

Compound śleṣmaśopha -

Adverb -śleṣmaśopham -śleṣmaśophāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria