Declension table of ?śleṣmavināśakṛtā

Deva

FeminineSingularDualPlural
Nominativeśleṣmavināśakṛtā śleṣmavināśakṛte śleṣmavināśakṛtāḥ
Vocativeśleṣmavināśakṛte śleṣmavināśakṛte śleṣmavināśakṛtāḥ
Accusativeśleṣmavināśakṛtām śleṣmavināśakṛte śleṣmavināśakṛtāḥ
Instrumentalśleṣmavināśakṛtayā śleṣmavināśakṛtābhyām śleṣmavināśakṛtābhiḥ
Dativeśleṣmavināśakṛtāyai śleṣmavināśakṛtābhyām śleṣmavināśakṛtābhyaḥ
Ablativeśleṣmavināśakṛtāyāḥ śleṣmavināśakṛtābhyām śleṣmavināśakṛtābhyaḥ
Genitiveśleṣmavināśakṛtāyāḥ śleṣmavināśakṛtayoḥ śleṣmavināśakṛtānām
Locativeśleṣmavināśakṛtāyām śleṣmavināśakṛtayoḥ śleṣmavināśakṛtāsu

Adverb -śleṣmavināśakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria