Declension table of ?śleṣmavināśakṛt

Deva

NeuterSingularDualPlural
Nominativeśleṣmavināśakṛt śleṣmavināśakṛtī śleṣmavināśakṛnti
Vocativeśleṣmavināśakṛt śleṣmavināśakṛtī śleṣmavināśakṛnti
Accusativeśleṣmavināśakṛt śleṣmavināśakṛtī śleṣmavināśakṛnti
Instrumentalśleṣmavināśakṛtā śleṣmavināśakṛdbhyām śleṣmavināśakṛdbhiḥ
Dativeśleṣmavināśakṛte śleṣmavināśakṛdbhyām śleṣmavināśakṛdbhyaḥ
Ablativeśleṣmavināśakṛtaḥ śleṣmavināśakṛdbhyām śleṣmavināśakṛdbhyaḥ
Genitiveśleṣmavināśakṛtaḥ śleṣmavināśakṛtoḥ śleṣmavināśakṛtām
Locativeśleṣmavināśakṛti śleṣmavināśakṛtoḥ śleṣmavināśakṛtsu

Compound śleṣmavināśakṛt -

Adverb -śleṣmavināśakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria