Declension table of ?śleṣmavidagdha

Deva

NeuterSingularDualPlural
Nominativeśleṣmavidagdham śleṣmavidagdhe śleṣmavidagdhāni
Vocativeśleṣmavidagdha śleṣmavidagdhe śleṣmavidagdhāni
Accusativeśleṣmavidagdham śleṣmavidagdhe śleṣmavidagdhāni
Instrumentalśleṣmavidagdhena śleṣmavidagdhābhyām śleṣmavidagdhaiḥ
Dativeśleṣmavidagdhāya śleṣmavidagdhābhyām śleṣmavidagdhebhyaḥ
Ablativeśleṣmavidagdhāt śleṣmavidagdhābhyām śleṣmavidagdhebhyaḥ
Genitiveśleṣmavidagdhasya śleṣmavidagdhayoḥ śleṣmavidagdhānām
Locativeśleṣmavidagdhe śleṣmavidagdhayoḥ śleṣmavidagdheṣu

Compound śleṣmavidagdha -

Adverb -śleṣmavidagdham -śleṣmavidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria