Declension table of ?śleṣmavidagdha

Deva

MasculineSingularDualPlural
Nominativeśleṣmavidagdhaḥ śleṣmavidagdhau śleṣmavidagdhāḥ
Vocativeśleṣmavidagdha śleṣmavidagdhau śleṣmavidagdhāḥ
Accusativeśleṣmavidagdham śleṣmavidagdhau śleṣmavidagdhān
Instrumentalśleṣmavidagdhena śleṣmavidagdhābhyām śleṣmavidagdhaiḥ śleṣmavidagdhebhiḥ
Dativeśleṣmavidagdhāya śleṣmavidagdhābhyām śleṣmavidagdhebhyaḥ
Ablativeśleṣmavidagdhāt śleṣmavidagdhābhyām śleṣmavidagdhebhyaḥ
Genitiveśleṣmavidagdhasya śleṣmavidagdhayoḥ śleṣmavidagdhānām
Locativeśleṣmavidagdhe śleṣmavidagdhayoḥ śleṣmavidagdheṣu

Compound śleṣmavidagdha -

Adverb -śleṣmavidagdham -śleṣmavidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria