Declension table of ?śleṣmavat

Deva

NeuterSingularDualPlural
Nominativeśleṣmavat śleṣmavantī śleṣmavatī śleṣmavanti
Vocativeśleṣmavat śleṣmavantī śleṣmavatī śleṣmavanti
Accusativeśleṣmavat śleṣmavantī śleṣmavatī śleṣmavanti
Instrumentalśleṣmavatā śleṣmavadbhyām śleṣmavadbhiḥ
Dativeśleṣmavate śleṣmavadbhyām śleṣmavadbhyaḥ
Ablativeśleṣmavataḥ śleṣmavadbhyām śleṣmavadbhyaḥ
Genitiveśleṣmavataḥ śleṣmavatoḥ śleṣmavatām
Locativeśleṣmavati śleṣmavatoḥ śleṣmavatsu

Adverb -śleṣmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria