Declension table of ?śleṣmatyāga

Deva

MasculineSingularDualPlural
Nominativeśleṣmatyāgaḥ śleṣmatyāgau śleṣmatyāgāḥ
Vocativeśleṣmatyāga śleṣmatyāgau śleṣmatyāgāḥ
Accusativeśleṣmatyāgam śleṣmatyāgau śleṣmatyāgān
Instrumentalśleṣmatyāgena śleṣmatyāgābhyām śleṣmatyāgaiḥ śleṣmatyāgebhiḥ
Dativeśleṣmatyāgāya śleṣmatyāgābhyām śleṣmatyāgebhyaḥ
Ablativeśleṣmatyāgāt śleṣmatyāgābhyām śleṣmatyāgebhyaḥ
Genitiveśleṣmatyāgasya śleṣmatyāgayoḥ śleṣmatyāgānām
Locativeśleṣmatyāge śleṣmatyāgayoḥ śleṣmatyāgeṣu

Compound śleṣmatyāga -

Adverb -śleṣmatyāgam -śleṣmatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria