Declension table of ?śleṣmasaṅghātaja

Deva

NeuterSingularDualPlural
Nominativeśleṣmasaṅghātajam śleṣmasaṅghātaje śleṣmasaṅghātajāni
Vocativeśleṣmasaṅghātaja śleṣmasaṅghātaje śleṣmasaṅghātajāni
Accusativeśleṣmasaṅghātajam śleṣmasaṅghātaje śleṣmasaṅghātajāni
Instrumentalśleṣmasaṅghātajena śleṣmasaṅghātajābhyām śleṣmasaṅghātajaiḥ
Dativeśleṣmasaṅghātajāya śleṣmasaṅghātajābhyām śleṣmasaṅghātajebhyaḥ
Ablativeśleṣmasaṅghātajāt śleṣmasaṅghātajābhyām śleṣmasaṅghātajebhyaḥ
Genitiveśleṣmasaṅghātajasya śleṣmasaṅghātajayoḥ śleṣmasaṅghātajānām
Locativeśleṣmasaṅghātaje śleṣmasaṅghātajayoḥ śleṣmasaṅghātajeṣu

Compound śleṣmasaṅghātaja -

Adverb -śleṣmasaṅghātajam -śleṣmasaṅghātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria