Declension table of ?śleṣmasaṅghātaja

Deva

MasculineSingularDualPlural
Nominativeśleṣmasaṅghātajaḥ śleṣmasaṅghātajau śleṣmasaṅghātajāḥ
Vocativeśleṣmasaṅghātaja śleṣmasaṅghātajau śleṣmasaṅghātajāḥ
Accusativeśleṣmasaṅghātajam śleṣmasaṅghātajau śleṣmasaṅghātajān
Instrumentalśleṣmasaṅghātajena śleṣmasaṅghātajābhyām śleṣmasaṅghātajaiḥ śleṣmasaṅghātajebhiḥ
Dativeśleṣmasaṅghātajāya śleṣmasaṅghātajābhyām śleṣmasaṅghātajebhyaḥ
Ablativeśleṣmasaṅghātajāt śleṣmasaṅghātajābhyām śleṣmasaṅghātajebhyaḥ
Genitiveśleṣmasaṅghātajasya śleṣmasaṅghātajayoḥ śleṣmasaṅghātajānām
Locativeśleṣmasaṅghātaje śleṣmasaṅghātajayoḥ śleṣmasaṅghātajeṣu

Compound śleṣmasaṅghātaja -

Adverb -śleṣmasaṅghātajam -śleṣmasaṅghātajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria