Declension table of ?śleṣmapurīṣa

Deva

NeuterSingularDualPlural
Nominativeśleṣmapurīṣam śleṣmapurīṣe śleṣmapurīṣāṇi
Vocativeśleṣmapurīṣa śleṣmapurīṣe śleṣmapurīṣāṇi
Accusativeśleṣmapurīṣam śleṣmapurīṣe śleṣmapurīṣāṇi
Instrumentalśleṣmapurīṣeṇa śleṣmapurīṣābhyām śleṣmapurīṣaiḥ
Dativeśleṣmapurīṣāya śleṣmapurīṣābhyām śleṣmapurīṣebhyaḥ
Ablativeśleṣmapurīṣāt śleṣmapurīṣābhyām śleṣmapurīṣebhyaḥ
Genitiveśleṣmapurīṣasya śleṣmapurīṣayoḥ śleṣmapurīṣāṇām
Locativeśleṣmapurīṣe śleṣmapurīṣayoḥ śleṣmapurīṣeṣu

Compound śleṣmapurīṣa -

Adverb -śleṣmapurīṣam -śleṣmapurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria