Declension table of śleṣman

Deva

NeuterSingularDualPlural
Nominativeśleṣma śleṣmaṇī śleṣmāṇi
Vocativeśleṣman śleṣma śleṣmaṇī śleṣmāṇi
Accusativeśleṣma śleṣmaṇī śleṣmāṇi
Instrumentalśleṣmaṇā śleṣmabhyām śleṣmabhiḥ
Dativeśleṣmaṇe śleṣmabhyām śleṣmabhyaḥ
Ablativeśleṣmaṇaḥ śleṣmabhyām śleṣmabhyaḥ
Genitiveśleṣmaṇaḥ śleṣmaṇoḥ śleṣmaṇām
Locativeśleṣmaṇi śleṣmaṇoḥ śleṣmasu

Compound śleṣma -

Adverb -śleṣma -śleṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria