Declension table of ?śleṣmakṣaya

Deva

MasculineSingularDualPlural
Nominativeśleṣmakṣayaḥ śleṣmakṣayau śleṣmakṣayāḥ
Vocativeśleṣmakṣaya śleṣmakṣayau śleṣmakṣayāḥ
Accusativeśleṣmakṣayam śleṣmakṣayau śleṣmakṣayān
Instrumentalśleṣmakṣayeṇa śleṣmakṣayābhyām śleṣmakṣayaiḥ śleṣmakṣayebhiḥ
Dativeśleṣmakṣayāya śleṣmakṣayābhyām śleṣmakṣayebhyaḥ
Ablativeśleṣmakṣayāt śleṣmakṣayābhyām śleṣmakṣayebhyaḥ
Genitiveśleṣmakṣayasya śleṣmakṣayayoḥ śleṣmakṣayāṇām
Locativeśleṣmakṣaye śleṣmakṣayayoḥ śleṣmakṣayeṣu

Compound śleṣmakṣaya -

Adverb -śleṣmakṣayam -śleṣmakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria