Declension table of ?śleṣmakṛtā

Deva

FeminineSingularDualPlural
Nominativeśleṣmakṛtā śleṣmakṛte śleṣmakṛtāḥ
Vocativeśleṣmakṛte śleṣmakṛte śleṣmakṛtāḥ
Accusativeśleṣmakṛtām śleṣmakṛte śleṣmakṛtāḥ
Instrumentalśleṣmakṛtayā śleṣmakṛtābhyām śleṣmakṛtābhiḥ
Dativeśleṣmakṛtāyai śleṣmakṛtābhyām śleṣmakṛtābhyaḥ
Ablativeśleṣmakṛtāyāḥ śleṣmakṛtābhyām śleṣmakṛtābhyaḥ
Genitiveśleṣmakṛtāyāḥ śleṣmakṛtayoḥ śleṣmakṛtānām
Locativeśleṣmakṛtāyām śleṣmakṛtayoḥ śleṣmakṛtāsu

Adverb -śleṣmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria