Declension table of ?śleṣmakṛta

Deva

NeuterSingularDualPlural
Nominativeśleṣmakṛtam śleṣmakṛte śleṣmakṛtāni
Vocativeśleṣmakṛta śleṣmakṛte śleṣmakṛtāni
Accusativeśleṣmakṛtam śleṣmakṛte śleṣmakṛtāni
Instrumentalśleṣmakṛtena śleṣmakṛtābhyām śleṣmakṛtaiḥ
Dativeśleṣmakṛtāya śleṣmakṛtābhyām śleṣmakṛtebhyaḥ
Ablativeśleṣmakṛtāt śleṣmakṛtābhyām śleṣmakṛtebhyaḥ
Genitiveśleṣmakṛtasya śleṣmakṛtayoḥ śleṣmakṛtānām
Locativeśleṣmakṛte śleṣmakṛtayoḥ śleṣmakṛteṣu

Compound śleṣmakṛta -

Adverb -śleṣmakṛtam -śleṣmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria