Declension table of ?śleṣmaghna

Deva

NeuterSingularDualPlural
Nominativeśleṣmaghnam śleṣmaghne śleṣmaghnāni
Vocativeśleṣmaghna śleṣmaghne śleṣmaghnāni
Accusativeśleṣmaghnam śleṣmaghne śleṣmaghnāni
Instrumentalśleṣmaghnena śleṣmaghnābhyām śleṣmaghnaiḥ
Dativeśleṣmaghnāya śleṣmaghnābhyām śleṣmaghnebhyaḥ
Ablativeśleṣmaghnāt śleṣmaghnābhyām śleṣmaghnebhyaḥ
Genitiveśleṣmaghnasya śleṣmaghnayoḥ śleṣmaghnānām
Locativeśleṣmaghne śleṣmaghnayoḥ śleṣmaghneṣu

Compound śleṣmaghna -

Adverb -śleṣmaghnam -śleṣmaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria