Declension table of ?śleṣmaghna

Deva

MasculineSingularDualPlural
Nominativeśleṣmaghnaḥ śleṣmaghnau śleṣmaghnāḥ
Vocativeśleṣmaghna śleṣmaghnau śleṣmaghnāḥ
Accusativeśleṣmaghnam śleṣmaghnau śleṣmaghnān
Instrumentalśleṣmaghnena śleṣmaghnābhyām śleṣmaghnaiḥ śleṣmaghnebhiḥ
Dativeśleṣmaghnāya śleṣmaghnābhyām śleṣmaghnebhyaḥ
Ablativeśleṣmaghnāt śleṣmaghnābhyām śleṣmaghnebhyaḥ
Genitiveśleṣmaghnasya śleṣmaghnayoḥ śleṣmaghnānām
Locativeśleṣmaghne śleṣmaghnayoḥ śleṣmaghneṣu

Compound śleṣmaghna -

Adverb -śleṣmaghnam -śleṣmaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria