Declension table of ?śleṣmāśmarī

Deva

FeminineSingularDualPlural
Nominativeśleṣmāśmarī śleṣmāśmaryau śleṣmāśmaryaḥ
Vocativeśleṣmāśmari śleṣmāśmaryau śleṣmāśmaryaḥ
Accusativeśleṣmāśmarīm śleṣmāśmaryau śleṣmāśmarīḥ
Instrumentalśleṣmāśmaryā śleṣmāśmarībhyām śleṣmāśmarībhiḥ
Dativeśleṣmāśmaryai śleṣmāśmarībhyām śleṣmāśmarībhyaḥ
Ablativeśleṣmāśmaryāḥ śleṣmāśmarībhyām śleṣmāśmarībhyaḥ
Genitiveśleṣmāśmaryāḥ śleṣmāśmaryoḥ śleṣmāśmarīṇām
Locativeśleṣmāśmaryām śleṣmāśmaryoḥ śleṣmāśmarīṣu

Compound śleṣmāśmari - śleṣmāśmarī -

Adverb -śleṣmāśmari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria