Declension table of ?śleṣmātakatvac

Deva

FeminineSingularDualPlural
Nominativeśleṣmātakatvak śleṣmātakatvacau śleṣmātakatvacaḥ
Vocativeśleṣmātakatvak śleṣmātakatvacau śleṣmātakatvacaḥ
Accusativeśleṣmātakatvacam śleṣmātakatvacau śleṣmātakatvacaḥ
Instrumentalśleṣmātakatvacā śleṣmātakatvagbhyām śleṣmātakatvagbhiḥ
Dativeśleṣmātakatvace śleṣmātakatvagbhyām śleṣmātakatvagbhyaḥ
Ablativeśleṣmātakatvacaḥ śleṣmātakatvagbhyām śleṣmātakatvagbhyaḥ
Genitiveśleṣmātakatvacaḥ śleṣmātakatvacoḥ śleṣmātakatvacām
Locativeśleṣmātakatvaci śleṣmātakatvacoḥ śleṣmātakatvakṣu

Compound śleṣmātakatvak -

Adverb -śleṣmātakatvak

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria