Declension table of ?śleṣmātakamaya

Deva

NeuterSingularDualPlural
Nominativeśleṣmātakamayam śleṣmātakamaye śleṣmātakamayāni
Vocativeśleṣmātakamaya śleṣmātakamaye śleṣmātakamayāni
Accusativeśleṣmātakamayam śleṣmātakamaye śleṣmātakamayāni
Instrumentalśleṣmātakamayena śleṣmātakamayābhyām śleṣmātakamayaiḥ
Dativeśleṣmātakamayāya śleṣmātakamayābhyām śleṣmātakamayebhyaḥ
Ablativeśleṣmātakamayāt śleṣmātakamayābhyām śleṣmātakamayebhyaḥ
Genitiveśleṣmātakamayasya śleṣmātakamayayoḥ śleṣmātakamayānām
Locativeśleṣmātakamaye śleṣmātakamayayoḥ śleṣmātakamayeṣu

Compound śleṣmātakamaya -

Adverb -śleṣmātakamayam -śleṣmātakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria