Declension table of ?śleṣmātakamaya

Deva

MasculineSingularDualPlural
Nominativeśleṣmātakamayaḥ śleṣmātakamayau śleṣmātakamayāḥ
Vocativeśleṣmātakamaya śleṣmātakamayau śleṣmātakamayāḥ
Accusativeśleṣmātakamayam śleṣmātakamayau śleṣmātakamayān
Instrumentalśleṣmātakamayena śleṣmātakamayābhyām śleṣmātakamayaiḥ śleṣmātakamayebhiḥ
Dativeśleṣmātakamayāya śleṣmātakamayābhyām śleṣmātakamayebhyaḥ
Ablativeśleṣmātakamayāt śleṣmātakamayābhyām śleṣmātakamayebhyaḥ
Genitiveśleṣmātakamayasya śleṣmātakamayayoḥ śleṣmātakamayānām
Locativeśleṣmātakamaye śleṣmātakamayayoḥ śleṣmātakamayeṣu

Compound śleṣmātakamaya -

Adverb -śleṣmātakamayam -śleṣmātakamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria