Declension table of ?śleṣmāsrāva

Deva

MasculineSingularDualPlural
Nominativeśleṣmāsrāvaḥ śleṣmāsrāvau śleṣmāsrāvāḥ
Vocativeśleṣmāsrāva śleṣmāsrāvau śleṣmāsrāvāḥ
Accusativeśleṣmāsrāvam śleṣmāsrāvau śleṣmāsrāvān
Instrumentalśleṣmāsrāveṇa śleṣmāsrāvābhyām śleṣmāsrāvaiḥ śleṣmāsrāvebhiḥ
Dativeśleṣmāsrāvāya śleṣmāsrāvābhyām śleṣmāsrāvebhyaḥ
Ablativeśleṣmāsrāvāt śleṣmāsrāvābhyām śleṣmāsrāvebhyaḥ
Genitiveśleṣmāsrāvasya śleṣmāsrāvayoḥ śleṣmāsrāvāṇām
Locativeśleṣmāsrāve śleṣmāsrāvayoḥ śleṣmāsrāveṣu

Compound śleṣmāsrāva -

Adverb -śleṣmāsrāvam -śleṣmāsrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria