Declension table of ?śleṣmāpihitalocanā

Deva

FeminineSingularDualPlural
Nominativeśleṣmāpihitalocanā śleṣmāpihitalocane śleṣmāpihitalocanāḥ
Vocativeśleṣmāpihitalocane śleṣmāpihitalocane śleṣmāpihitalocanāḥ
Accusativeśleṣmāpihitalocanām śleṣmāpihitalocane śleṣmāpihitalocanāḥ
Instrumentalśleṣmāpihitalocanayā śleṣmāpihitalocanābhyām śleṣmāpihitalocanābhiḥ
Dativeśleṣmāpihitalocanāyai śleṣmāpihitalocanābhyām śleṣmāpihitalocanābhyaḥ
Ablativeśleṣmāpihitalocanāyāḥ śleṣmāpihitalocanābhyām śleṣmāpihitalocanābhyaḥ
Genitiveśleṣmāpihitalocanāyāḥ śleṣmāpihitalocanayoḥ śleṣmāpihitalocanānām
Locativeśleṣmāpihitalocanāyām śleṣmāpihitalocanayoḥ śleṣmāpihitalocanāsu

Adverb -śleṣmāpihitalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria