Declension table of ?śleṣmāpihitalocana

Deva

MasculineSingularDualPlural
Nominativeśleṣmāpihitalocanaḥ śleṣmāpihitalocanau śleṣmāpihitalocanāḥ
Vocativeśleṣmāpihitalocana śleṣmāpihitalocanau śleṣmāpihitalocanāḥ
Accusativeśleṣmāpihitalocanam śleṣmāpihitalocanau śleṣmāpihitalocanān
Instrumentalśleṣmāpihitalocanena śleṣmāpihitalocanābhyām śleṣmāpihitalocanaiḥ śleṣmāpihitalocanebhiḥ
Dativeśleṣmāpihitalocanāya śleṣmāpihitalocanābhyām śleṣmāpihitalocanebhyaḥ
Ablativeśleṣmāpihitalocanāt śleṣmāpihitalocanābhyām śleṣmāpihitalocanebhyaḥ
Genitiveśleṣmāpihitalocanasya śleṣmāpihitalocanayoḥ śleṣmāpihitalocanānām
Locativeśleṣmāpihitalocane śleṣmāpihitalocanayoḥ śleṣmāpihitalocaneṣu

Compound śleṣmāpihitalocana -

Adverb -śleṣmāpihitalocanam -śleṣmāpihitalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria