Declension table of ?śleṣmaṇa

Deva

MasculineSingularDualPlural
Nominativeśleṣmaṇaḥ śleṣmaṇau śleṣmaṇāḥ
Vocativeśleṣmaṇa śleṣmaṇau śleṣmaṇāḥ
Accusativeśleṣmaṇam śleṣmaṇau śleṣmaṇān
Instrumentalśleṣmaṇena śleṣmaṇābhyām śleṣmaṇaiḥ śleṣmaṇebhiḥ
Dativeśleṣmaṇāya śleṣmaṇābhyām śleṣmaṇebhyaḥ
Ablativeśleṣmaṇāt śleṣmaṇābhyām śleṣmaṇebhyaḥ
Genitiveśleṣmaṇasya śleṣmaṇayoḥ śleṣmaṇānām
Locativeśleṣmaṇe śleṣmaṇayoḥ śleṣmaṇeṣu

Compound śleṣmaṇa -

Adverb -śleṣmaṇam -śleṣmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria