Declension table of ?śleṣin

Deva

MasculineSingularDualPlural
Nominativeśleṣī śleṣiṇau śleṣiṇaḥ
Vocativeśleṣin śleṣiṇau śleṣiṇaḥ
Accusativeśleṣiṇam śleṣiṇau śleṣiṇaḥ
Instrumentalśleṣiṇā śleṣibhyām śleṣibhiḥ
Dativeśleṣiṇe śleṣibhyām śleṣibhyaḥ
Ablativeśleṣiṇaḥ śleṣibhyām śleṣibhyaḥ
Genitiveśleṣiṇaḥ śleṣiṇoḥ śleṣiṇām
Locativeśleṣiṇi śleṣiṇoḥ śleṣiṣu

Compound śleṣi -

Adverb -śleṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria