Declension table of ?śleṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśleṣiṇī śleṣiṇyau śleṣiṇyaḥ
Vocativeśleṣiṇi śleṣiṇyau śleṣiṇyaḥ
Accusativeśleṣiṇīm śleṣiṇyau śleṣiṇīḥ
Instrumentalśleṣiṇyā śleṣiṇībhyām śleṣiṇībhiḥ
Dativeśleṣiṇyai śleṣiṇībhyām śleṣiṇībhyaḥ
Ablativeśleṣiṇyāḥ śleṣiṇībhyām śleṣiṇībhyaḥ
Genitiveśleṣiṇyāḥ śleṣiṇyoḥ śleṣiṇīnām
Locativeśleṣiṇyām śleṣiṇyoḥ śleṣiṇīṣu

Compound śleṣiṇi - śleṣiṇī -

Adverb -śleṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria