Declension table of ?śleṣacampūrāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeśleṣacampūrāmāyaṇam śleṣacampūrāmāyaṇe śleṣacampūrāmāyaṇāni
Vocativeśleṣacampūrāmāyaṇa śleṣacampūrāmāyaṇe śleṣacampūrāmāyaṇāni
Accusativeśleṣacampūrāmāyaṇam śleṣacampūrāmāyaṇe śleṣacampūrāmāyaṇāni
Instrumentalśleṣacampūrāmāyaṇena śleṣacampūrāmāyaṇābhyām śleṣacampūrāmāyaṇaiḥ
Dativeśleṣacampūrāmāyaṇāya śleṣacampūrāmāyaṇābhyām śleṣacampūrāmāyaṇebhyaḥ
Ablativeśleṣacampūrāmāyaṇāt śleṣacampūrāmāyaṇābhyām śleṣacampūrāmāyaṇebhyaḥ
Genitiveśleṣacampūrāmāyaṇasya śleṣacampūrāmāyaṇayoḥ śleṣacampūrāmāyaṇānām
Locativeśleṣacampūrāmāyaṇe śleṣacampūrāmāyaṇayoḥ śleṣacampūrāmāyaṇeṣu

Compound śleṣacampūrāmāyaṇa -

Adverb -śleṣacampūrāmāyaṇam -śleṣacampūrāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria