Declension table of ?śleṣabhittikā

Deva

FeminineSingularDualPlural
Nominativeśleṣabhittikā śleṣabhittike śleṣabhittikāḥ
Vocativeśleṣabhittike śleṣabhittike śleṣabhittikāḥ
Accusativeśleṣabhittikām śleṣabhittike śleṣabhittikāḥ
Instrumentalśleṣabhittikayā śleṣabhittikābhyām śleṣabhittikābhiḥ
Dativeśleṣabhittikāyai śleṣabhittikābhyām śleṣabhittikābhyaḥ
Ablativeśleṣabhittikāyāḥ śleṣabhittikābhyām śleṣabhittikābhyaḥ
Genitiveśleṣabhittikāyāḥ śleṣabhittikayoḥ śleṣabhittikānām
Locativeśleṣabhittikāyām śleṣabhittikayoḥ śleṣabhittikāsu

Adverb -śleṣabhittikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria