Declension table of śleṣabhittikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śleṣabhittikā | śleṣabhittike | śleṣabhittikāḥ |
Vocative | śleṣabhittike | śleṣabhittike | śleṣabhittikāḥ |
Accusative | śleṣabhittikām | śleṣabhittike | śleṣabhittikāḥ |
Instrumental | śleṣabhittikayā | śleṣabhittikābhyām | śleṣabhittikābhiḥ |
Dative | śleṣabhittikāyai | śleṣabhittikābhyām | śleṣabhittikābhyaḥ |
Ablative | śleṣabhittikāyāḥ | śleṣabhittikābhyām | śleṣabhittikābhyaḥ |
Genitive | śleṣabhittikāyāḥ | śleṣabhittikayoḥ | śleṣabhittikānām |
Locative | śleṣabhittikāyām | śleṣabhittikayoḥ | śleṣabhittikāsu |