Declension table of ?śleṣabhittika

Deva

NeuterSingularDualPlural
Nominativeśleṣabhittikam śleṣabhittike śleṣabhittikāni
Vocativeśleṣabhittika śleṣabhittike śleṣabhittikāni
Accusativeśleṣabhittikam śleṣabhittike śleṣabhittikāni
Instrumentalśleṣabhittikena śleṣabhittikābhyām śleṣabhittikaiḥ
Dativeśleṣabhittikāya śleṣabhittikābhyām śleṣabhittikebhyaḥ
Ablativeśleṣabhittikāt śleṣabhittikābhyām śleṣabhittikebhyaḥ
Genitiveśleṣabhittikasya śleṣabhittikayoḥ śleṣabhittikānām
Locativeśleṣabhittike śleṣabhittikayoḥ śleṣabhittikeṣu

Compound śleṣabhittika -

Adverb -śleṣabhittikam -śleṣabhittikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria