Declension table of ?śleṣabhittika

Deva

MasculineSingularDualPlural
Nominativeśleṣabhittikaḥ śleṣabhittikau śleṣabhittikāḥ
Vocativeśleṣabhittika śleṣabhittikau śleṣabhittikāḥ
Accusativeśleṣabhittikam śleṣabhittikau śleṣabhittikān
Instrumentalśleṣabhittikena śleṣabhittikābhyām śleṣabhittikaiḥ śleṣabhittikebhiḥ
Dativeśleṣabhittikāya śleṣabhittikābhyām śleṣabhittikebhyaḥ
Ablativeśleṣabhittikāt śleṣabhittikābhyām śleṣabhittikebhyaḥ
Genitiveśleṣabhittikasya śleṣabhittikayoḥ śleṣabhittikānām
Locativeśleṣabhittike śleṣabhittikayoḥ śleṣabhittikeṣu

Compound śleṣabhittika -

Adverb -śleṣabhittikam -śleṣabhittikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria