Declension table of ?śleṣārtha

Deva

NeuterSingularDualPlural
Nominativeśleṣārtham śleṣārthe śleṣārthāni
Vocativeśleṣārtha śleṣārthe śleṣārthāni
Accusativeśleṣārtham śleṣārthe śleṣārthāni
Instrumentalśleṣārthena śleṣārthābhyām śleṣārthaiḥ
Dativeśleṣārthāya śleṣārthābhyām śleṣārthebhyaḥ
Ablativeśleṣārthāt śleṣārthābhyām śleṣārthebhyaḥ
Genitiveśleṣārthasya śleṣārthayoḥ śleṣārthānām
Locativeśleṣārthe śleṣārthayoḥ śleṣārtheṣu

Compound śleṣārtha -

Adverb -śleṣārtham -śleṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria