Declension table of ?śleṣārtha

Deva

MasculineSingularDualPlural
Nominativeśleṣārthaḥ śleṣārthau śleṣārthāḥ
Vocativeśleṣārtha śleṣārthau śleṣārthāḥ
Accusativeśleṣārtham śleṣārthau śleṣārthān
Instrumentalśleṣārthena śleṣārthābhyām śleṣārthaiḥ śleṣārthebhiḥ
Dativeśleṣārthāya śleṣārthābhyām śleṣārthebhyaḥ
Ablativeśleṣārthāt śleṣārthābhyām śleṣārthebhyaḥ
Genitiveśleṣārthasya śleṣārthayoḥ śleṣārthānām
Locativeśleṣārthe śleṣārthayoḥ śleṣārtheṣu

Compound śleṣārtha -

Adverb -śleṣārtham -śleṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria