Declension table of ?śleṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśleṣaṇīyā śleṣaṇīye śleṣaṇīyāḥ
Vocativeśleṣaṇīye śleṣaṇīye śleṣaṇīyāḥ
Accusativeśleṣaṇīyām śleṣaṇīye śleṣaṇīyāḥ
Instrumentalśleṣaṇīyayā śleṣaṇīyābhyām śleṣaṇīyābhiḥ
Dativeśleṣaṇīyāyai śleṣaṇīyābhyām śleṣaṇīyābhyaḥ
Ablativeśleṣaṇīyāyāḥ śleṣaṇīyābhyām śleṣaṇīyābhyaḥ
Genitiveśleṣaṇīyāyāḥ śleṣaṇīyayoḥ śleṣaṇīyānām
Locativeśleṣaṇīyāyām śleṣaṇīyayoḥ śleṣaṇīyāsu

Adverb -śleṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria