Declension table of ?śleṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeśleṣaṇīyaḥ śleṣaṇīyau śleṣaṇīyāḥ
Vocativeśleṣaṇīya śleṣaṇīyau śleṣaṇīyāḥ
Accusativeśleṣaṇīyam śleṣaṇīyau śleṣaṇīyān
Instrumentalśleṣaṇīyena śleṣaṇīyābhyām śleṣaṇīyaiḥ śleṣaṇīyebhiḥ
Dativeśleṣaṇīyāya śleṣaṇīyābhyām śleṣaṇīyebhyaḥ
Ablativeśleṣaṇīyāt śleṣaṇīyābhyām śleṣaṇīyebhyaḥ
Genitiveśleṣaṇīyasya śleṣaṇīyayoḥ śleṣaṇīyānām
Locativeśleṣaṇīye śleṣaṇīyayoḥ śleṣaṇīyeṣu

Compound śleṣaṇīya -

Adverb -śleṣaṇīyam -śleṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria