Declension table of ?ślathasandhitā

Deva

FeminineSingularDualPlural
Nominativeślathasandhitā ślathasandhite ślathasandhitāḥ
Vocativeślathasandhite ślathasandhite ślathasandhitāḥ
Accusativeślathasandhitām ślathasandhite ślathasandhitāḥ
Instrumentalślathasandhitayā ślathasandhitābhyām ślathasandhitābhiḥ
Dativeślathasandhitāyai ślathasandhitābhyām ślathasandhitābhyaḥ
Ablativeślathasandhitāyāḥ ślathasandhitābhyām ślathasandhitābhyaḥ
Genitiveślathasandhitāyāḥ ślathasandhitayoḥ ślathasandhitānām
Locativeślathasandhitāyām ślathasandhitayoḥ ślathasandhitāsu

Adverb -ślathasandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria