Declension table of ?ślathabandhana

Deva

MasculineSingularDualPlural
Nominativeślathabandhanaḥ ślathabandhanau ślathabandhanāḥ
Vocativeślathabandhana ślathabandhanau ślathabandhanāḥ
Accusativeślathabandhanam ślathabandhanau ślathabandhanān
Instrumentalślathabandhanena ślathabandhanābhyām ślathabandhanaiḥ ślathabandhanebhiḥ
Dativeślathabandhanāya ślathabandhanābhyām ślathabandhanebhyaḥ
Ablativeślathabandhanāt ślathabandhanābhyām ślathabandhanebhyaḥ
Genitiveślathabandhanasya ślathabandhanayoḥ ślathabandhanānām
Locativeślathabandhane ślathabandhanayoḥ ślathabandhaneṣu

Compound ślathabandhana -

Adverb -ślathabandhanam -ślathabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria