Declension table of ?ślathāṅgā

Deva

FeminineSingularDualPlural
Nominativeślathāṅgā ślathāṅge ślathāṅgāḥ
Vocativeślathāṅge ślathāṅge ślathāṅgāḥ
Accusativeślathāṅgām ślathāṅge ślathāṅgāḥ
Instrumentalślathāṅgayā ślathāṅgābhyām ślathāṅgābhiḥ
Dativeślathāṅgāyai ślathāṅgābhyām ślathāṅgābhyaḥ
Ablativeślathāṅgāyāḥ ślathāṅgābhyām ślathāṅgābhyaḥ
Genitiveślathāṅgāyāḥ ślathāṅgayoḥ ślathāṅgānām
Locativeślathāṅgāyām ślathāṅgayoḥ ślathāṅgāsu

Adverb -ślathāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria