Declension table of ?ślathāṅga

Deva

NeuterSingularDualPlural
Nominativeślathāṅgam ślathāṅge ślathāṅgāni
Vocativeślathāṅga ślathāṅge ślathāṅgāni
Accusativeślathāṅgam ślathāṅge ślathāṅgāni
Instrumentalślathāṅgena ślathāṅgābhyām ślathāṅgaiḥ
Dativeślathāṅgāya ślathāṅgābhyām ślathāṅgebhyaḥ
Ablativeślathāṅgāt ślathāṅgābhyām ślathāṅgebhyaḥ
Genitiveślathāṅgasya ślathāṅgayoḥ ślathāṅgānām
Locativeślathāṅge ślathāṅgayoḥ ślathāṅgeṣu

Compound ślathāṅga -

Adverb -ślathāṅgam -ślathāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria